B 27-6 Pratiṣṭhātantra
Manuscript culture infobox
Filmed in: B 27/6
Title: Pratiṣṭhātantra
Dimensions: 30.5 x 4.5 cm x 103 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1003
Remarks:
Reel No. B 27/6
Inventory No. 54942
Title Pratiṣṭhātantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 30.5 x 4.5 cm
Binding Hole(s) 1, in the center-left
Folios 103
Lines per Folio 5-6
Foliation figures in the middle of the left-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1003
Manuscript Features
In this text 1, 11, 41, and 67 folios are lost
Excerpts
«Beginning»
gī kṛtaghnaḥ kubjitavrataḥ |
parīpavādaśīnaś ca kusaṅgī kalahotsukaḥ ||
pratiṣṭhātantrakiñciṣṇaḥ(!) paśuśātra(!)nurañjitaḥ |
tattvopadeśahīnaś ca nācāryo na ca sādhakaḥ ||
tena saṃsthāpitaṃ liṅgaṃ siddhidan naṃ(!) kadācanaḥ(!) |
tannopasarpayed viti(!)dvān yad icchet phalam uttamam ||
kunakhī vāmanaḥ kubjo hīnāṅgaḥ sakhalvālas tathā |
vyādhinaḥ śyāmadattaś (!) ca klībaḥ khalvāṭavisvarau ||
vyasanī sevakaḥ krūraḥ śithilaḥ pāradārikaḥ |
(niṣagraṃ) gopajīvi(!) ca purodhā piśunas tathā || (fol. 2v1–4)
«End»
mūlapādadṛḍhaṃ kṛtvā pīṭhabandhaṃ tu kārayet ||
(satyapaṃ) tu bhavapīṭhaṃ tena khacite sudhī(!) |
khātatamānaṃ samākhyātaṃ kīlakaṃ sūtralakṣaṇam ||
kīlakāropanañ(!) caiva yathāvat parikīrttitam || || ❁ ||
iti (sa) vyoma(ta)kālakasūtrakālakāmocanasvātapramāṇalakṣaṇacatussaptati(!)mapaṭalaḥ śloka (76) ||❁ || (jā)vasaraṇaiva saṃprādyaṃ vāsuvi (fol. 108r4–7)
«Colophon»
Microfilm Details
Reel No. B 27/6
Date of Filming 28-09-1970
Exposures 110
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 28-01-2014
Bibliography